November 1, 2017 Patanjali's Yoga Sutra is and has been a foundation text... Welcome to Patanjali’s Yoga Sutra!
November 2, 2017 Sutra 1.1 अथ योगानुशासनम्॥१॥ atha yogānuśāsanam Translation: Now, the teaching... Day 1
November 4, 2017 Sutra 1.2 योगश्चित्तवृत्तिनिरोधः॥२॥ yogaś citta-vṛtti-nirodhaḥ Translation: The restraint of the... Day 2
November 4, 2017 Sutra 1.3 तदा द्रष्टुः स्वरूपेऽवस्थानम्॥३॥ tadā draṣṭuḥ sva-rūpe'vasthānam Translation: Then,... Day 3
November 5, 2017 Sutra 1.4 वृत्तिसारूप्यमितरत्र॥४॥ vṛtti-sā-rūpyam itaratra Translation: Otherwise, when the Seer... Day 4
November 6, 2017 Sutra 1.5 वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः॥५॥ vṛttayaḥ pañcatayaḥ kliṣṭākliṣṭāḥ Translation: Mental... Day 5
November 7, 2017 Sutra 1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥६॥ pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ Translation: Right-knowledge, misunderstanding, imagination, sleep, and... Day 6
November 8, 2017 Sutra 1.7 प्रत्यक्षानुमानागमाः प्रमाणानि॥७॥ pratyakṣānumānāgamāḥ pramāṇāni Translation: The sources of... Day 7
November 8, 2017 Sutra 1.7 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्॥८॥ viparyayo mithyā-jñānam a-tad-rūpa-pratiṣṭham Translation: Misconception is... Day 8
November 10, 2017 Sutra 1.9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥९॥ śabda-jñānānupātī vastu-śunyo vikalpaḥ Translation: Imagination... Day 9
November 12, 2017 Sutra 1.10 अभावप्रत्ययालम्बना वृत्तिर्निद्रा॥१०॥ a-bhāva-pratyayālambanā vṛttir nidrā Translation: Sleep is... Day 10
November 13, 2017 Sutra 1.11 अनुभूतविषयासंप्रमोषः स्मृतिः॥११॥ anubhūta-viṣayāsaṃpramoṣaḥ smṛtiḥ Translation: The act of... Day 11
November 14, 2017 Sutra 1.12 अभ्यासवैराग्याभ्यां तन्निरोधः॥१२॥ abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ Translation: These mental activities... Day 12
November 15, 2017 Sutra 1.13 तत्र स्थितौ यत्नोऽभ्यासः॥१३॥ tatra sthitau yatno'bhyāsaḥ Translation: Of... Day 13
November 15, 2017 Sutra 1.14 स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥१४॥ sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ... Day 14
November 18, 2017 Sutra 1.15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्॥१५॥ dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśī-kāra-saṃjñā vairāgyam Translation:... Day 15
November 19, 2017 Sutra 1.16 तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्॥१६॥ tat-paraṃ puruṣa-khyāter guṇa-vaitṛṣṇyam Translation: Higher... Day 16
November 22, 2017 Sutra 1.17 वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः॥१७॥ vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ Translation: Samprajnata is due... Day 17
November 22, 2017 Sutra 1.18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥१८॥ virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo'nyaḥ Translation: The cessation of... Day 18
November 24, 2017 Sutra 1.19 भवप्रत्ययो विदेहप्रकृतिलयानाम्॥१९॥ bhava-pratyayo vi-deha-prakṛti-layānām Translation: Beings with... Day 19
November 24, 2017 Sutra 1.20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥२०॥ śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām Translation: For the rest... Day 20
November 26, 2017 Sutra 1.21 तीव्रसंवेगानामासन्नः॥२१॥ tīvra-saṃvegānām āsannaḥ Translation: For those with... Day 21
November 27, 2017 Sutra 1.22 मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः॥२२॥ mṛdu-madhyādhi-mātratvāt tato'pi viśeṣaḥ Translation: For... Day 22
November 28, 2017 Sutra 1.23 ईश्वरप्रणिधानाद्वा॥२३॥ īśvara-praṇidhānād vā Translation: Or from dedicating ones... Day 23
November 29, 2017 Sutra 1.24 क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वरः॥२४॥ kleśa-karma-vipākāśayair a-parāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ... Day 24
November 29, 2017 Sutra 1.25 तत्र निरतिशयं सर्वज्ञबीजम्॥२५॥ tatra nir-atiśayaṃ sarva-jña-bījam Translation:... Day 25
December 4, 2017 Sutra 1.28 तज्जपस्तदर्थभावनम्॥२८॥ taj-japas tad-artha-bhāvanam Translation: Repetition of that [OM]... Day 28
December 5, 2017 Sutra 1.29 ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥२९॥ tataḥ pratyak-cetanādhigamo'py antarāyābhāvaś ca Translation: From... Day 29
December 5, 2017 Sutra 1.30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥३०॥ vyādhi-styāna-saṃśaya-pramāda-ālasya-a-virati-bhrānti-darśana-a-labdha-bhūmikatva-an-avasthitatva, citta-vikṣepa, tad, antarāya Translation:... Day 30
December 9, 2017 Sutra 1.31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥३१॥ duḥkha-daur-manasya-aṅga, ejayatva-śvāsa-praśvāsa, vikṣepa-saha-bhū Translation: These... Day 31
December 9, 2017 Sutra 1.32 तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥ tad-pratiṣedha-artha, eka-tattva-abhyāsa Translation: These blocks, are accompanied... Day 32
December 11, 2017 Sutra 1.33 मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥३३॥ maitrī-karuṇā-mudita-upekṣa, sukha-duḥkha-puṇya-a-puṇya-viṣaya, bhāvanātas, citta-prasādana Translation:... Day 33
December 12, 2017 Sutra 1.34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥३४॥ pracchardana-vidhāraṇa, vā, prāṇa Translation:... Day 34
December 14, 2017 Sutra 1.35 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥३५॥ viṣayavatin, vā, pravṛtti,... Day 35
December 14, 2017 Sutra 1.36 विशोका वा ज्योतिष्मती॥३६॥ viśokā vā jyotiṣmatin Translation: Or... Day 36
December 17, 2017 Sutra 1.37 वीतरागविषयं वा चित्तम्॥३७॥ vītarāgaviṣaya vā cittam Translation: Or,... Day 37
December 19, 2017 Sutra 1.38 स्वप्ननिद्राज्ञानालम्बनं वा॥३८॥ svapnanidrājñānaālambana vā Translation: Or, support the... Day 38
December 19, 2017 Sutra 1.39 यथाभिमतध्यानाद्व॥३९॥ yathāabhimatadhyānavā Translation: Or, by meditation in... Day 39
December 22, 2017 Sutra 1.40 परमाणु परममहत्त्वान्तोऽस्य वशीकारः॥४०॥ paramāṇu paramamahattvāntosy vaśīkāra Translation:... Day 40
January 4, 2018 Sutra 1.41 क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः॥४१॥ kṣīṇavṛtterabhijātasyeva maṇegrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatāsamāpatti Translation:... Day 41
January 4, 2018 Sutra 1.42 तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥४२॥ tatra śabdārthajñānavikalpaiḥ... Day 42
January 6, 2018 Sutra 1.43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥४३॥ smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā Translation:... Day 43